विनष्टं हन्त जीवनम् – 08-09-2018

 

नूतना समस्या –

“विनष्टं हन्त जीवनम्”

ഒന്നാംസ്ഥാനം

सबलान् पाण्डवान्पञ्चान्
पतिरूपेण प्रापिता।
निरक्षिता प्रवोचत्सा
विनष्टं हन्त! जीवनम्।।

Muralidhara sharma A

“അഭിനന്ദനങ്ങള്‍”

13 Responses to विनष्टं हन्त जीवनम् – 08-09-2018

  1. Remadevi.A. NHSS irinjalakuda says:

    👍👍👌👌💐💐💐

  2. अमृता सि.जे says:

    निर्गतोपद्रवे तोये
    समाश्वासे तु सत्यपि।
    निस्वानां दुःखतप्तानां
    विनष्टं हन्त जीवनम्।।

  3. ഹരിനാരായണന്‍ says:

    ജലോപപ്ലവഭാവേന
    ആഹാരായ ഹി ക്ലിശ്യതാം
    വസനാന്തരഹീനാനാം
    വിനഷ്ടം ഹന്ത ജീവനം

  4. Basil Muhammed says:

    नदीतीरेषु संस्थानां
    निस्वानां शरणार्थिनाम्।
    प्रलयात् भीतचित्तानां
    विनष्टं हन्त जीवनम्।।

  5. Jancy Davis says:

    രണ്ടാംസ്ഥാനം

    जलौघस्य प्रवाहेन
    दारुणेनापमृत्युना।
    समेषां केरलीयानां
    विनष्टं हन्त जीवनम्।।

  6. Adidev C S says:

    भूम्यां महामनीषिणां
    प्रलयं पापकारणात्।
    कारणं किमु साधूनां
    विनष्टं हन्त जीवनम्?

  7. Harikrishnan says:

    പൃഥ്വ്യാം തീവ്രതരൈർവർഷൈഃ
    വാർണ്ണികൈഃ മൂർഖമാനവൈഃ
    സഹസ്രാണാഞ്ച മർത്യാണാം
    വിനഷ്ടം ഹന്ത ജീവനം

  8. Krishna prasad says:

    രണ്ടാംസ്ഥാനം

    वर्षा काले समुत्पन्ने
    नष्टम् तु कैरलीस्थलम्
    निकेतनम् कृषिक्षेत्रम्
    विनष्टम् हन्त जीवितम्

  9. Muralidhara sharma. A says:

    ഒന്നാംസ്ഥാനം

    सबलान् पाण्डवान्पञ्चान्
    पतिरूपेण प्रापिता।
    निरक्षिता प्रवोचत्सा
    विनष्टं हन्त! जीवनम्।।

  10. Krishna prasad says:

    वर्षाकाले समुत्पन्रे

    नष्टम् तु कैरलीस्थलम्

    निकेतनम् कृषि क्षेत्रम्

    विनष्टम् हन्त जीवितम्

  11. Shrihari Shankara Sharma B says:

    മൂന്നാംസ്ഥാനം

    केरल कन्नडप्रान्त्ये
    वर्षाकाले समागते|
    प्रवाहपीडनाद्वारा
    विनष्टं हन्त जीविनम् ||

  12. Shrihari Shankara Sharma b says:

    केरल कन्नडप्रान्त्ये
    वर्षाकाले समागते|
    प्रवाहपीडनाद्वारा
    विनष्टं हन्त जीवितम् ||

  13. Krishna prasad k manjeshwara says:

    प्रवाहस्तु समागत्य
    सर्वत्र जलपूरितम् ।
    श्रूयते रोदनं चात्र
    विनष्टं ह्न्त जीवनम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *