सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्रविमानपत्तनं पुनःप्रवर्तनसज्जमभवत्। महाप्रलये ३०० कोटिरूप्यकाणां नष्टः।

नेडुम्बाश्शेरि- सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्र-विमानपत्तनं पुनःप्रवर्तनसज्जं भवति। अद्य मध्याह्नादूर्ध्वं द्विवादने आभ्यन्तर-आन्ताराष्ट्रपरिवहणव्यवस्था पुनरारभते। बंगलूरुतः आगम्यमानं इन्डिगो विमानं द्विवादने नेडुम्बाश्शेरि विमानपत्तने अवतरिष्यति। अद्य एवं ३२ विमानानां यातायातो भविष्यति।

     प्रलयकारणात् पिहिते विमानपत्तने एयर्लैन्स् कस्टंस् इमिग्रेशन् विभागानां प्रवर्तनं सोमवासरे आरब्धमासीत्। कोच्ची नैसेना आस्थानात् तात्कालिकतया प्रवृत्तं गतागतम् अद्यप्रभृति अवसितमिति अधिकृतैरुक्तम्।

     कोच्ची विमाननिलये इदम्प्रथमतया एतावन्तं कालं गतागतं स्थगितम्। महाप्रलयेऩ विमानपत्तनस्य नियन्त्रक- प्रदेशे जलोपप्लवमजायत। सहस्राधिकानां जनानां २४ होरापरिमितं अष्टदिनप्रत्नमेव अधुना सफलमभवत्। विमाननिलये आहत्य ३०० कोटिरूप्यकाणां नष्टः अजायत इति अधिकृतैरुक्तम्।

Leave a Reply

Your email address will not be published. Required fields are marked *