प्रलयजले कालटी संंस्कृतविश्वविद्यालयस्य सर्वाः प्रमाणरेखाः विनष्टाः

 कालटी – जलोपप्लवेन कालटिदेशस्थायाः श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायाः सर्वाः प्रमाणरेखाः विनष्टाः अभवन्। प्राशासनिक-प्रासादखण्डे जलाप्लावेनैव छात्राणां लब्धाङ्कपत्राणि प्रमाणपत्राणि प्रभृतीनि सर्वाणि प्रमाणानि विनष्टानि जातानि। विश्वविद्यालयस्य सर्वेषु प्रासादखण्डेषु जलोपप्लवः सञ्जातः।

     बहूनि प्रमाणानि नष्टानि इत्यतः कोटिशानां संख्यानां नष्टः अभवदिति विश्विद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः अवदत्। विश्वविद्यालयस्य निम्नप्रदेशेषु समीपस्थात् केदारादेव जलमागतम्। जलौघप्रवाहवेगात्  प्रधानप्रमाणानि प्रासादात् इतरस्थानं नेतुं समयः न लब्धः। रात्रौ जनाप्लावनपर्यन्तः जलसञ्चयः सर्वत्र व्याप्तः। छात्रावासः प्राशासनिकखण्डः तान्त्रिकखण्डः कूत्तम्पलः च जलेन पूरिताः। वाहनानि मुद्रणालयादीनि च जलाप्लावेन नष्टानि जातानि।

     तान्त्रिकविभागस्य ग्रन्थालयः पूर्णतया  निरुपयोगो जातः। विश्वविद्यालयसमुच्चये नैकोपि प्रासादः जलपूरणभिन्नः अस्ति। विनष्टाः रेखाः कथं पुनःप्राप्तुं शक्यते इत्यालोचनायामेव अधिकारिणः। विश्वविद्यालयस्य प्रवर्तनं पूर्वस्थितिं प्राप्तुं  एकमासाधिकः समयः आवश्यकः इति कुलपतिः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *