केरलीयानाम् अद्य आघोषरहितः श्रावणोत्सवः

तिरुवनन्तपुरम्- प्रलयदुरितस्य मध्ये केरलीयानाम् अद्य श्रावणोत्सवः। घोरवर्षापातः अवसितः अपि मावेलिदेशे प्रलयदुरितदृश्यानि नावसितानि। पुष्पकोष्ठैरलंकरणीयीनि चत्वराणि पङ्कैः मालिन्यैश्च पूरितानि दृश्यन्ते। एकैकोपि केरलीयः स्वयं मावेलिरूपेण परिणामं प्राप्नुवन्ति दृश्यान्येव प्रलयकाले अस्माभिः दृष्टानि।

दुरिते पतितानां कृते भोज्यानि वस्त्राणि तथा सर्वाणि अवश्यवस्तूनि विधातुं केरलीयाः परस्परम्  स्पर्धन्ते स्म। सर्वकाराः कलासंघानि च आघोषं जहति स्म। सर्वे दुरिताशवासशिबिरेषु संभूय श्रावणाघोषे निरताः सन्ति। प्रलयकालः आपणमपि बाधते। कार्षिकरंगः चलचित्ररंगः च स्थगितः। एवं अमुं प्रलयकालं स्मृतिसागरे निलीय आगामिनि वर्षे श्रावणोत्सवम् सम्यगाघोषयितुं प्रतिपालयन्ति केरलीयाः

Leave a Reply

Your email address will not be published. Required fields are marked *