केरलस्य कृते साहाय्यविषये ऐक्यराष्ट्रसभायाः प्रतिकरणम्।

नवदिल्ली- प्रलयदुरन्तम् अनुभूयमानाय केरलाय यु.एन्. साहाय्यविषये केन्द्रसर्वकारस्य सूचनं प्रति स्वाभिप्रायं प्रकटयन् ऐक्यराष्ट्रसभा रङ्गमागता। दुरन्तान् अभिमुखीकर्तुं केरलं शक्तं भवतीति ऐक्यराष्ट्रसंघेन सूचितम्। परन्तु अभ्यर्थितं साहाय्यं दातुं सभा सन्नद्धतां प्राकटयत्। केरलाय साहाय्यं स्वयम् उद्घुष्य ऐक्यराष्ट्रसभा रेड् क्रोस् प्रभृतयः राष्ट्रान्तरसंघटनां प्रत्येव साहाय्यं नावश्यकमिति केन्द्रसर्वकारः स्वाभिप्रायं व्यजिज्ञपत्। राष्ट्रिय दुरन्तनिवारण अधिकृतस्थानानां सूचनानुसारं आगोल संघानां साहाय्यं नावश्यकमिति दिल्ल्यां आशयविनिमये केन्द्रसर्वकारः असूचयत्।

एतस्मिन्नन्तरे ऐक्य अरब् एमिरेट्स् प्रभृतीनि सागरराष्ट्राणि केरलाय साहाय्यं कर्तु सन्नद्धतां प्राकटयत्। यु.ए.इ. ७०० कोटि रूप्यकाणां साहाय्यं प्राख्यापयत्। परन्तु एषां साहाय्यानां स्वीकारविषये केन्द्रसर्वकारस्य अभिप्रायः कः इति न व्यक्तं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *