प्रलयप्रदेशे व्योमनिरीक्षणं कर्तुं प्रथानमन्त्रिणः उद्यमस्य प्रतिबन्धः, व्योमयानम् उड्डीय दशनीमेषाभ्यन्तरे प्रतिनिवृत्तम्।

तिरुवनन्तपुरम्- राज्ये प्रलयबाधितप्रदेशान् साक्षाद् द्रष्टुं ह्यः आगतः प्रथानमन्त्री नरेन्द्रमोदीवर्यः अद्य व्योमनिरीक्षणार्थं कोच्चीं प्रति प्रस्थितः अपि वातावरणक्षोभकारणेन स्वकीयात् दौत्यात् प्रतिनिवृत्तः।

     कोच्ची रान्नी, चेङ्ङन्नूर्, आलुवा, पत्तनंतिट्टाप्रभृतिषु क्षेत्रेषु व्योमनिरीक्षणाय प्रातः सप्तवादने प्रधानमन्त्री प्रस्थितः आसीत्। परन्तु झंझावातः घोरवृष्टिश्च यात्रायां प्रतिबन्धत्वेन परिणतौ। केन्द्रमन्त्री अल्फोन्स् कण्णन्तानं, मुख्यमन्त्री पिणरायि विजयः, राजस्वमन्त्री ई. चन्द्रशेखरः मुख्यसचिव प्रभृतयः प्रधानमन्त्रिणम् अनुगच्छन्ति स्म।

     प्रलये प्राणरक्षाप्रवर्तनानि अनुवर्तन्ते। अयुतसंख्यकाः जनाः इदानीमपि अभयमलभमानाः विविघेषु स्थलेषु सन्ति। व्योम-नाविक-स्थलसेनासैनिकाः रक्षाप्रवर्तने निरताः सन्ति। सममेव जानपदीयाः सन्नद्धप्रवर्तकाः धीवरसंघाश्च तेषां साहाय्यं कुर्वन्तःसन्ति। वृष्टिप्रलये इतः पर्यन्तं ३२५ जनाः मृताः इति मुख्यमन्त्री पिणरायि विजयः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *