कालटिदेशे संस्कृतविश्वविद्यालयकुलपतीनां राष्ट्रस्तरीयसम्मेलनस्य शुभारम्भः।

कालटी- राज्यस्थानां संस्कृतविश्वविद्यालयकुलपतीनां पण्डितानां च राष्ट्रस्तरीयं मेलनं कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य मुख्यकेन्द्रे समारभत। सर्वकलाशाला रजतजयन्तीसमारोहस्य भागत्वेनैव द्विदिवसीयं मेलनम्।

संस्कृतपण्डितः तथा ज्ञानपीठविजेता च डो.सत्यव्रतशास्त्री सम्मेलनम् उदघाटयत्। श्रीशङ्कराचार्य-संस्कृतसर्वकलाशाला कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः अध्यक्षः आसीत्। तिरुप्पति राष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. वी. मुरलीधरशर्मा, ओडीषा कटक् जगद्गुरु कृपालु विश्वविद्यालयस्य कुलपतिः डो.एच् रामरत्नम्, हरिद्वार् संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफ. पीयूष् कान्त् दीक्षित्, रामटेक् कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य कुलपतिः डो. श्रीनिवास वर्खेटि, नाषनल् मिषन् आफ् मानुस्क्रिप्ट् निदेशकः डो. दीपक् त्रिपाठी, कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपती डो. एन्.पी. उण्णी, डो.जे. प्रसाद्, केरलकलामण्डलं कुलपतिचरः डो. के.जी. पौलोस् प्रभृतयः अभाषन्त।
कालटी विश्वविद्यालयस्य संगीतविभागच्छात्राणां गीतसपर्यया कार्यक्रमः आरब्धः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *