सर्वोच्चन्यायालये इदम्प्रथमतया न्यायाधिपेषु तिस्रः वनिताः।

नवदिल्ली- मद्रास् उच्चन्यायालयस्य मुख्य़न्यायाधीशा इन्दिरा बानर्जी महाशया सर्वोच्चन्यायालये न्यायाधीशपदव्यां नियुक्ता। अनेन सर्वोच्चन्यायालये न्यायाधीशपदव्यां तिस्रः महिलाः इति विशेषता सञ्जाता। ६८ वर्षस्य इतिहासे प्रथमतया एव तिस्रः महिलाः न्यायाधीशत्वेनागताः। आर् भनुमती इन्दु मल्होत्रा चा अन्ये द्वे भवतः।

     इतः पर्यन्तं सप्त महिला एव न्यायाधीशत्वेन नियुक्ताः।प्रथमा ज. फात्तिमा बीबि(1989). अनन्तरं सुजाता मनोहर्, रुमा पाल्, ग्य़ान् मिश्रा, रञ्जना प्रकाश् देशायि, आर् भानुमती इन्दु मल्होत्रा च इतः पूर्वं नियुक्ताः। तथापि एकस्मिन् समये तिस्रः वनिताः नासन्।

Leave a Reply

Your email address will not be published. Required fields are marked *