इटुक्की जलाशये जलसञ्चयः २३९५.३४ पादाः जाताः। आशङ्का नावश्यकीति जनपदप्रशासनम्।

चेरुतोणी- इटुक्की सेतुबन्धे जलसञ्चयः २३९५.३४ अतीताः अस्य परमा संभरणशेषी २४०३ पादाः वर्तन्ते। सेतोः वृष्टिप्रदेशे घोरा वृष्टिर्नास्ति।

सोमवासरे रात्रौ नववादने एव कपिशजाग्रता सूचिता। यदा जलसञ्चयः २३९९ पादाः भवन्ति तदा रक्तजाग्रतां सूचयेत्।

जलसञ्चयः न वर्धते चेत् सोतोः पिधानं नोद्घाटयिष्यतीति केरल विद्युन्निगमः सूचयति स्म। परं कुजवासरे वृष्टिः अधिका जाता। तथापि आशङ्का नावश्यकीति जनपदप्रशासनस्य सूचना।

Leave a Reply

Your email address will not be published. Required fields are marked *