रामायणस्य इतिहासपरम् अन्वेषणमप्यावश्यकम्। डो.जे.प्रसाद्।

पालक्काट्- रामायणस्य चरित्रपरमन्वेषणमपि कर्तव्यमिति कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो.जे. प्रसाद् वर्यः न्यगादीत्। संस्कृतसंघस्याभिमुख्ये रामायणचिन्ताः इति विचारसत्रम् उद्घाटयन् भाषमाणः अासीत् सः। रामायणस्य नाम्नि केचन अनुवर्तमानाः कुचेष्टिताः प्रतिरोद्धव्याः। रामायणस्थानां मानविकमूल्यानाम् अनुसन्धानमेव संस्कृतसंघस्य लक्ष्यमस्ति। रामः इति पदं राजैतिकक्षेत्रे दुरुपदिष्टमस्ति इत्यपि स अवोचत्

मुण्टूर् सेतुमाधवन् वर्यस्य आध्यक्ष्ये वाल्मीकिरामायणस्य मानाः इति विषये डो.पी.वी.रामन्कुट्टी, रामायणं देशीयता च इति विषये डो. अनिल् चेलेम्प्रा च कक्ष्याम् अचालयताम्। डो. एं सत्यन्, के.एं प्रेमानन्दन् च भाषणमकुरुताम्।

Leave a Reply

Your email address will not be published. Required fields are marked *