अस्मिन् शतके बृहत्तमं चन्द्रग्रहणं शुक्रवासरे, सकुतुकं प्रतिपालयन्ति जनाः।

नवदिल्ली- शतकस्य बृहत्तमं चन्द्रग्रहणं प्रतिपाल्य तिष्ठन्ति आविश्वं  कुतुकिनो जनाः। आगामिनि शुक्रवासरे एव विश्वे सर्वत्र दर्शनक्षमं चन्द्रग्रहणं सम्भवति। होराद्वयं यावत् चन्द्रः ग्रस्तावस्थायां भविता।

     सूर्यचन्द्रयोर्मध्ये भूगोलस्य परिक्रमणसमये चन्द्रमण्डलम् अरुणकिरणपरिभूषितं द्रष्टुं शक्यते। अस्य प्रतिभासस्य ब्लड् मूण्(रक्त चन्द्रमा) इति नामास्ति।

     १०३ निमेषपर्यन्तं पूर्णं ग्रहणमेव प्रतिपालयति। इतः पर्यन्तमतीतेषु ग्रहणेषु समयदैर्घ्ये केवलं ४ निमेषस्य न्यूनता एवास्ति अस्य ग्रहणस्य। शुक्रवासरे रात्रौ ८.३० तः १०.१३ पर्यन्तमेव ग्रहणसमयः ८.५० वादने ब्लड् मूण् प्रतिभासं द्रष्टुं शक्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *