प्राथमिकमात्रविद्यालयेष्वपि संस्कृतपठनं प्रारम्भणीयम्।- बालाधिकार आयोगः।

प्राथमिकमात्रविद्यालयेषु संस्कृतपठनं समारम्भणीयमिति बालाधिकार आयोगस्य निदेशः। तृतीयकक्ष्याछात्रा कोल्लं एषुकोण् अजित्भवने पी.जी. अजित्प्रसादस्य पुत्री समीक्षा एव आयोगमुपगम्य आवेदनमदात्। तमावेदनं परिगणय्य बालाधिकारायोगः एवम् आदेशमदात्।

२०१२ तमे वर्षे केरलसर्वकारः प्रथमकक्ष्यातः संस्कृतपठनाय अनुदेशमदात्। परन्तु माध्यमिकस्तरेण युक्ते प्राधमिकस्तरे एव तदारब्धुम् अनुमतिं लेॆभे। अायोगस्य निदेशानुसारं प्राथमिकमात्रेषु विद्यालयेष्वपि संस्कृतपठनं सुगमं भविष्यतीति प्रतीक्षते। पाठपुस्तकम् आध्यापनपुस्तकं, प्रश्नपत्राणि शिक्षकप्रशिक्षणं, छात्रवृत्तिः इत्यादीनि प्रचलन्ति परन्तु तस्तिकानिर्णयं अध्यापकनियुक्तिश्च न भवति। केषुचित् विद्यालयेषु प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं एक एवाध्यापकः पाठयन्ति।

समीक्षा

Leave a Reply

Your email address will not be published. Required fields are marked *