धर्माः कर्मस्रष्टारः न सन्ति। शास्त्रमेव भविष्यं रूपवत्करोति।- साम् पित्रोडा।

गान्धीनगर्- धर्माः कर्मावसरान् न सृजन्ति इति प्रसिद्धः टेलिकों तन्त्रज्ञः सं पित्रोडावर्यः अवदत्। शास्त्र एव कर्मावसरान् सृजति। कर्मावसरं प्रति कश्चन वदति चेत् तस्य राजनैतिकमानमप्यस्ति। तेषु अधिकमलङ्काराः अल्पं याथार्थ्यं च भवतिति स अवदत्। गान्धिनगरे कर्णावति विश्वविद्यालये छात्रान् अभिसम्बोधयन् भाषमाण आसीत् स।

राष्ट्रे प्रवर्तमानाः संवादाः मन्दिरं धर्मः देवः जाति इत्यादीनि अधिकृत्यैव भवन्ति। तत् विषमकर एव। मन्दिराणि कर्म न ददति, शास्त्रमेव भविष्यं रूपवत्करोति इति स अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *