भारतस्य दीर्घदूरप्रक्षेपास्त्रं ब्रह्मोस् नामकं सविजयं परीक्षितम्।

भुवनेश्वर्- भारतस्य दीर्घदुरप्रक्षेपास्त्रस्य ब्रह्मोसाख्यस्य परीक्षणं विजयकरमभवत्। विश्वस्यातिवेगयुक्तं सूपर् सोणिक् क्रूयिस् मिसैल् इति पदव्या साकम् ओडिषायाम् एव परीक्षणं जातम्।

     बालसोर् मण्डले आसीत् परीक्षणम्। परीक्षणं विजयकरमासीदिति प्रतिरोधमन्त्री निर्मला सीतारामन् वर्या ट्वीट्टर् मध्य़े अलिखत्। प्रातः १०.३० वादने एव प्रक्षेपास्त्रं प्रेषितम्।

     केन्द्र प्रतिरोधमन्त्रालयस्य अनुसन्धानविभागः डी.आर्.डी.ओ संस्था तथा मोस्को नगरे प्रवर्तमाना एन्.पी.ओ.एम्. संस्था च संयुक्ततया प्रक्षेपास्त्रं निरमाताम्। एकस्मिन्नेव समये विभिन्ने द्वे आक्रमणे विधातुं समर्थं भवतीदं प्रक्षेपास्त्रम्।

Leave a Reply

Your email address will not be published. Required fields are marked *