केरल-शिक्षा-आनुदेशे संशोधनम् उच्चन्यायालयेन अङ्गीकृतम्।

कोच्ची- राज्यस्थेषु निजीयविद्यालयेषु रिक्तस्थाने संरक्षिताध्यापकानां नियोगमधिकृत्य केरल-शिक्षा अनुदेशे आनीतं संशोधनं उत्चन्यायालयेन अङ्गीकृतम्। १९७९ मेय २२ तः पश्चात् नूतने अथवा स्तरोन्नमिते च विद्यालये भविष्ये आगम्यमानायां रिक्ततायां शिक्षककोशादेव नियुक्तिः भवेत्. १९७९ तः पूर्वं स्थापिते विद्यालये द्वयोः रिक्तस्थानयोः एकस्मिन् अध्यापकनियुक्तये विद्यालयप्रबन्धकस्य अधिकारः अस्ति। द्वितीये शिक्षककोशात् नियुक्तिः भवेत् इति व्यवस्था एव न्यायालयेन अङ्गीकृता। सममेव २०१६-१७ अध्ययनवर्षे पूर्वस्य वर्षस्य कर्मकरगणव्यवस्था पालनीया इत्यादेशस्य स्थायित्वं नास्तीकि न्ययालयः व्यक्तमकरोत्। संशोधनं विरुध्य विद्यालयप्रबन्धकानाम् आवेदनस्य परिगणनासमये एव उच्तन्यायालयस्य अयमभिप्रायः।

Leave a Reply

Your email address will not be published. Required fields are marked *