समाजमाध्यमनियन्त्रणं. राष्ट्रं भरणकूटनिरीक्षणयुक्तं भविष्यतीति सर्वोच्चन्यायालयः/

नवदिल्ली- पौराणां समाजमाध्यमेषु प्रवृत्तिं नियन्त्रयितुं सर्वकारस्य सन्नाहे सर्वोच्चन्यायालयात् रूक्षं विमर्शनम्। एवं समाजमाध्यमेषु व्यक्तेः प्रवृत्तिं निरीक्षितुमुत्सहते चेत् सर्वकारः भरणकूटनिरीक्षणयुक्तं राष्ट्रं भविता इति न्यायालयः आभिप्रैति स्म।

     समाजमाध्यमानां नियन्त्रणार्थं मण्डलस्तरे समाजमाध्यम-विनिमयकोशं स्थापयितुं सर्वकारस्य निर्णयं विरुध्य तृणमूल् काण्ग्रेस् दलसदस्येन महुव मोय्त्र वर्येण समर्पितं सामान्यतात्पर्यावेदनं परिगणयन्नेव न्यायालयः एवमवदत्।

     मुख्यन्यायाधीशस्य दीपक् मश्रा वर्यस्य आध्यक्ष्ये त्रयाङगप्राड्विवाकसंघ एव निर्णयममुं स्वीचकार।

Leave a Reply

Your email address will not be published. Required fields are marked *