ताय्लण्ट् गुहायां रक्षाप्रवर्तनस्य तृतीयघट्टं दौत्यं समारभत। रक्षां प्राप्तानाम् अर्भकाणां स्वास्थ्यावस्था तृप्ता।

बाङ्कोक्- ताय् गुहायामन्तर्भूतेषु शिष्टानां बालकानां रक्षणार्थं तृतीयघट्टं दौत्यं समारभत। चत्वारो बालकाः एकः शिक्षकश्च इतः परमपि रक्षितव्याः सन्ति। एते पञ्च अपि अद्यैव रक्षितुं शक्यते इति चिन्तायामेव दौत्यसङ्घः। रक्षितानां बालकानां स्वास्थ्यावस्था तृप्ता एवेति अधिकृताः असूचयन्।

गुहायां स्थितौ दौ जनौ अधुना तृतीयकक्ष्यायां प्रापितौ इत्यावेदनम्। एतौ सपत्येव बहिरानेतुं शक्यते इति प्रतीक्षते।

गुहामुखात् ७०० मीट्टर् अन्तर्भागे रक्षाप्रवर्तकैः एका युद्धकक्षा सज्जीकृताः। प्राणवायुनालिकाः तरणवसनानि भोजनानि औषधानि च इत एव बालकेभ्य प्रापयति। तृतीयकक्षा सुरक्षितस्थानं भवति। दिनद्वयं यावत् वृष्टिर्नास्तीत्यतः रक्षाप्रवर्तनानि सुकराणि जातानि। वातावरणस्य प्रातिकूल्यं आशङ्कामुत्पादयति। तथापि शिष्टान् जनान् रक्षितुं शक्यते इति प्रवर्तकानां विश्वासः। जलसञ्चयं निष्कासयितुं संविधानानि शक्तानि कृतानि।

Leave a Reply

Your email address will not be published. Required fields are marked *