जीवनम्, मृत्ज्ञानेन पठितुं पाठयितुं च छात्राः।

कण्णूर्- पारिस्थितिकावबोधयुक्तां जनततिं संस्रष्टुं जीवनं पद्धतिः। छात्राः पठनेन साकं एकवर्षपर्यन्तं परिस्थित्प्रवर्तनान्यपि स्वीकुर्वन्ति। अस्याः पद्धतेः शुभारम्भः शिक्षामन्त्रिणा कृतः। कण्णूर् कल्याश्शेरि नियोजकमण्डलस्य समग्र शिक्षापद्धतेः भागत्वेनैव जीवनम् आयोज्यते। परिस्थितिबोधेन सह जीवनरीतिरूपीकरणस्य केन्द्रत्वेन विद्यालयाः परिवर्तनीया इति पद्धतेः लक्ष्यम्।

छात्राणां पठनमेखलायाः परिपोषरीत्यां तथा दैनंदिनप्रवर्तनेषु प्रतिफलनरीत्यां च पद्धतिराविष्कृता।

Leave a Reply

Your email address will not be published. Required fields are marked *