विश्वविद्यालयानुदानायोगः उत्सार्यते, तत्स्थाने उन्नत शिक्षा आयोगः।

नवदिल्ली-  विश्वविद्यालयानुदानायोगम्(यू.जी.सी.)उत्सारयितुं केन्द्रसर्वकारस्य निर्णयः। तत्स्थाने उन्नत शिक्षा आयोगः रूपवत्करोति। आयोगे/स्मिन् १४ अङ्गानि भविष्यन्ति। नियमनिर्माणार्थं निर्देशान् समर्पयितुं जूलै ७ पर्यन्तम् अधिकारः वर्तते। गते मेय् मासे  यू.जी.सी तथा ए.ऐ.सी.टी.ई. इति संस्थाद्वयोः स्थाने नूतनम् अभिकर्तारम् आयोजयितुं केन्द्रसर्वकारेण निर्णीतमासीत्। उच्चतर शिक्षा प्रबलीकरण व्यवस्थापन अभिकर्ता (Higher Education Empowerment Regulation Agency)अथवा हीरा(HEERA) इति नूतनं नाम स्यात् इत्यावेदनम्।

मानव-विभवशेषीविभागः नीती आयोगश्च संयुक्ततया नियमस्यास्य प्रारूपं व्यवस्थापयतः।

Leave a Reply

Your email address will not be published. Required fields are marked *