केजरिवाल् वर्यस्य समरः षष्ठं दिनं प्राविशत्। आवश्यानि नाङ्गीक्रियन्ते चेत् रविवासरे आम् आद्मी पार्टी सामाजिकाः प्रधानमन्त्रिणः सद्मनः पुरतः समरं करिष्यन्ति।

दिल्ली- निस्सहकरणे वर्तमानाः भरणनिर्वहणसेवकाः कर्मणि प्रवेष्टुं निर्देष्टव्याः इत्यावश्यमुन्नीय दिल्ली उपराज्यपालस्य वसतौ दिल्ली मुख्यमन्त्री अरविन्द केजरिवाल तथा त्रयः मन्त्रिणश्च कुर्वाणः समरः अद्य षष्टे दिने प्रविशति। आवश्यानि यावदङ्गीक्रियन्ते तावत् समरः इति स्थैर्ये तिष्ठन्ति मन्त्रिणः। उपमुख्यमन्त्री मनीष् सिसोदिया, सत्येन्द्र जेयिन् गोपाल् रोय् इति मन्त्रिणौ च केजरिवालेन सह समरे सन्ति। आवश्यानि नाङ्गीक्रियन्ते चेत् प्रधानमन्त्रिणः वसतेः पुरतः प्रक्षोभं संघाटयितुम् आम् आद्मी नेतारः सामाजिकाश्च निश्चितवन्तः।

ऐ.ए.एस् सेवकाः गतेन मासचतुष्टयेन समराङ्गणे सन्ति। कर्मणि पुनः प्रवेष्टुं ते प्रेरणीयाः इति केजरिवालस्य मुख्यम् आवश्यम्। विषयेस्मिन् यथोचितं परिहारं कर्तुं प्रधानमन्त्रिणे लेखद्वारा अर्थयामास केजरिवाल् वर्यः। अस्मिन्नन्तरे मुख्यमन्त्रिणः समरं विरुद्ध्य भा.ज.पा. दलनेतारः रङ्गमागताः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *