रष्या विश्वस्य मूर्ध्नि, विश्वचषक पादकन्दुकक्रीडायाः अद्य शुभारम्भः।

मोस्को- इतः परं ३२ दिनानि सर्वेषां श्रोत्रनयनानि रष्यां प्रति भविष्यति। पादकन्दुकक्रीडायाः विश्वस्पर्धा अद्य भारतसमयं रात्रौ ८.३० वादने मोस्को नगरे आरभते। ३२ तमे दिने अस्यामेव वेदिकायां विश्वचषककिरीटं कस्येति निर्णयमपि भविता।

अद्य प्रचाल्यमाने उद्घाटनमत्सरे आतिथेयराष्ट्रं रष्या सौदी अरेभ्या राष्ट्रस्य प्रतिद्वन्दी भविष्यति। आहत्य ३२ राष्ट्राणि स्पर्धायां भागं गृह्णन्ति। मोस्को, सेन्ट् पीट्टेर्स् वर्ग्, सोच्च प्रभृतिषु ११ नगरेषु १२ क्रीडाङ्गणेषु स्पर्धा भविष्यति। जूलै १५ तमे दिनाङ्के अन्तिमपादस्पर्धा भविष्यति। ग्रूप् तः अन्तिमपादपर्यन्तं ६४ प्रतियोगितायां ३२ राष्ट्रेभ्यः ७३६ क्रीडकाः भागभाजः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *