उच्चसाङ्केतिक कक्ष्यायाः कृते अङ्कीयविभवैः सह समग्रा जालपुटम्। उद्घाटनं श्वः।

तिरुवनन्तपुरम्- उच्चसाङ्केतिकरूपेण परिवर्तमानानां ४५००० कक्ष्याप्रकोष्ठानां कृते अङ्कीयसाधनानाम् उपयोगः अत्यावश्यकः। तदर्थं समग्रा जालपुटं मोबैल् आप् च सज्जमभवत्।www.samagra.itschool.gov.in इति सङ्केते उपलभ्यमानायाः समग्रायाः साङ्केतिकसाहाय्यं परिपालनं च कैट् इति संस्थया विधास्यते। अक्कादमिक-सहयोगः राज्यशैक्षिकानुसन्धानप्रशिक्षण परिषदः उत्तरदायित्वमस्ति। कक्ष्याप्रचालनावलोकनं शिक्षा निदेशकः निर्वक्ष्यति। एतत्सम्बन्धीनि सर्वकारीणविज्ञप्तिः प्रकाशिता। समग्रायाः उपगमरेखा राज्य-पाठ्यपद्धति समित्या अङ्गीकृता।

     समग्रा जालपुटस्य औपचारिकम् उद्घाटनं गुरुवासरे प्रातः ११.३० वादने अनन्तपुरी टागोर् दृश्यशालायां शिक्षामन्त्रिणः रवीन्द्रनाथवर्यस्य आध्यक्ष्ये मुख्यमन्त्री पिणरायि विजयवर्यः निर्वक्ष्यति।

     पाठासूत्रणानि सज्जीकर्तुं समग्रा उपयोक्तुं शक्यते। एतदर्थं अयुतपरिमितानि एककासूत्रणानि १५००० परिमितानि सूक्ष्मतलासूत्रणानि च समग्रामध्ये उपलभ्यन्ते। एतत्सौविध्यमुपलब्धुम् अध्यापकैः समग्रा जालपुटे अङ्गत्वं स्वीकरणीयम्। इतःपर्यन्तं ११०००० अध्यापकाः अङ्गत्वं स्वीचक्रुः। अङ्कीयपाठ्यपुस्तकानां प्रश्नसञ्चयानां चित्राणां चलनचित्राणां च समग्रम् उपलब्धिस्थानं भवति समग्रा जालपुटम्। एतत् शिक्षामण्डले परिवर्तनस्य निदानं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *