केरलराज्यात् प्रापणीयानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः।

तिरुवनन्तपुरम्- केरलराज्ये केषुचित् जनपदेषु निपा विषाणुबाधा निर्धारिता तद्वारा १४ जनाः मृताश्च। अस्मिन् साहचर्ये केरलराज्यात् प्रापितानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः सञ्जातः। यावत्सूचनं केरलात् एतानि न आनीतानि इति यू.ए.इ. बहरिन् प्रभृतीनि राष्ट्राणि केन्द्रसर्वकारं प्रति सूचनामदुः। चर्मचटकभुक्तांशानां फलानां खादनेनैव निपा विषाणुः सम्क्रमिता इति प्रचारणमेव निरोधस्य हेतुः।

     कोच्ची देशात् प्रतिदिनं १५० टणमितानि शाकानि गल्फ् राष्ट्राणि नेष्यन्ति। कृषिशास्त्रज्ञाः परिशोध्य साक्ष्यपत्रमपि दत्वा एतानि कुवैट्, खतर्, य़ू.ए.ई. सौदी, ओमान्, बहरिन् प्रभृतीनि राष्ट्राणि नीयन्ते। अयं निरोधः केरलीयशाकवाणिज्यरङ्गे मान्द्यस्य हेतुः भविष्यतीति वणिजाः वदन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *