सीमाप्रदेशे सङ्घर्षः, सैन्यं त्रीन् भीकरान् अवधीत्।

जम्मू- प्रधानमन्त्रिणः जम्मू-काश्मीर् सन्दर्शनस्य पश्चात् सीमायां सङ्घर्षः। कुप्वारायां नियन्त्रणरेखाद्वारा अतिक्रान्तुमुद्यतान् त्रीन् भीकरान् सैन्यमवधीत्। प्रधानमन्त्रिणः सन्दर्शनमनुबन्ध्य सीमायां सुरक्षा शक्तीकृता आसीत्। तस्मिन्नन्तरे एव भीकरसान्निध्यं प्रत्यभिज्ञातम्। ततः कृते आक्रमणे एव सैन्यं त्रीन् भीकरान् अवधीत्। पञ्चाङ्गसंघ एव अतिक्रान्तुमुद्यताः। तेषु शिष्टयोः द्वयोः कृते मार्गणमनुवर्तते इति रक्षाविभागस्य वक्ता न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *