कर्णाटके राजनैतिकप्रतिसन्धिः। राज्यपालः नियमविदग्दैः साकं मन्त्रयति। राजभवनस्य सुरक्षा शक्तीकृता।

बङ्गलूरु- कर्णाटकराज्ये राजनैतिकसंग्रामे घोरे जाते तत्र राजभवनस्य सुरक्षा शक्ता जाता। ५०० संख्यकाः रक्षिपुरुषाः राजभवनस्य समीपं सुरक्षार्थं विन्यस्ताः।

     राज्ये कस्यापि दलस्य भूरिपक्षप्राप्तिं विना अपि राज्यपालः भ ज पा दलं सर्वकाररचनायै आमन्त्रयत् इति कारणादेव तत्र प्रतिसन्धिः जाता। काण्ग्रस्-जे डी एस् दलयोः घटबन्धनस्य भूरिपक्षे सञ्जाते/पि संसद्रचनार्थं राजपालः आमन्त्रणं न कृतवान् इत्यतः काण्ग्रेस् दलस्य नेतारः कर्णाटकराजभवनं प्रति पथसञ्चलनं कर्तुम् उद्युक्ताः सन्ति। एतस्मात् राजभवनस्य संरक्षणार्थमेव रक्षिपुरुषाणां विन्यासः।

     अस्मिन्नन्तरे कर्णाटकविषये सर्वोच्चन्यायालयस्य निर्णयो जातः। श्वः-(मेय् १९ दिनाङ्के)- सायं चतुर्वादने यदियूरप्पा विधानसभायां स्वकीयं भूरिपक्षसम्मतं प्रदर्शनीयमिति न्यायालयस्य निर्णयः। अतः यदियूरप्पा वर्यः विधानसभासमायोजनाय यतते। तदर्थं राज्यपालः वजुभाय् वाला नियमविदग्दैः समालोच्यते। श्वः सायं चतुर्वादने एव विश्वासमताकलनं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *