कर्णाटके भ ज पा दलस्य प्रामुख्यम्, काण्ग्रेस् दलस्य महान् पराजयः

बङ्गलूरु- कर्णाटकविधानसभानिर्वाचने भा ज पा दलं भूरि स्थानेषु विजयपथं प्राप। मताकलितेषु २२२ मण्डलेषु भा ज पा दलं १११ स्थानेषु बहुत्वं प्राप। कर्णाटकस्थेषु षट्सु प्रान्तेषु पञ्चस्वपि भाजपा दलस्यैव प्रामुख्यम्।

     अधिकारे स्थितस्य काण्ग्रेस् दलस्य महान् पराजयः अभवत्। ते ६९मण्डलेष्वेव केवलं बहुत्वं प्रापुः। जनतादलस्य ४० स्थानेषु बहुत्वमस्ति। तीरदेश-मध्यप्रान्तयोः भाजपा दलं शक्तं पुरोगामित्वमविन्दत। मैसूरु प्रान्ते जनतादलस्यैव प्रामुख्यम्। हैदरबाद् कर्णाटके काण्ग्रेस् दलं पश्चादगच्छत्। लिङ्गायत् प्रान्ते अपि तेषां पराभव एव। अनेन कर्णाटके भजपा दलम् अधिकारस्थानं प्राप्स्यति इति निश्चितमेव।

Leave a Reply

Your email address will not be published. Required fields are marked *