मेघाविष्टं नभस्तलम् – 19-05-2018

नूतना समस्या –

” मेघाविष्टं नभस्तलम्”

ഒന്നാംസ്ഥാനം

वर्षा नूनं समागच्छेत्
झंझावातोfपि वा भवेत्।
मित्राणि! पश्यता दूरे
मेघाविष्टं नभस्तलम्।

“അഭിനന്ദനങ്ങള്‍”

21 Responses to मेघाविष्टं नभस्तलम् – 19-05-2018

  1. मैथिली । says:

    भविता जलपातोfथ
    विद्युच्च सर्वनाशिका।
    बहिः कदापि नागच्छेत्
    मेघाविष्टं नभस्तलम्।।

  2. Parameswaran Eranakulam says:

    समेषां जीवजालानां
    सुखाय परिकल्पितम्।
    वर्षादानायसन्नद्धं
    मेघाविष्टं नभस्तलम्।।

  3. Joseph E D says:

    जलक्षामपरिक्लिष्टे
    त्यक्तस्नानादिके मम।
    प्रिये हा दूरतो पश्य
    मेघाविष्टं नभस्तलम्।।

  4. Nimmi Joseph says:

    പ്രിയേ! കനകവര്‍ണാങ്കി!
    ഗൃഹാന്തഃ പ്രവിശ പ്രിയേ‍!
    തഡിച്ച ശക്തമാപന്നാ
    മേഘാവിഷ്ടം നഭസ്തലം

  5. Sanalkumar says:

    ഒന്നാംസ്ഥാനം

    वर्षा नूनं समागच्छेत्
    झंझावातोfपि वा भवेत्।
    मित्राणि! पश्यता दूरे
    मेघाविष्टं नभस्तलम्।

  6. विजयन् वि. पट्टाम्बि। says:

    चन्द्रमाfस्तप्रभा जाता
    द्युतिर्लुप्ताश्च तारकाः।
    मत्तवारणसङ्काशं
    मेघाविष्टं नभस्तलम्।।

  7. विजयन् वि. पट्टाम्बि। says:

    धीमता पुरुषेणेह
    यत्र कुत्रापि गच्छता।
    छत्रमेकं गृहीतव्यं
    मेघाविष्टं नभस्तलम्।।

  8. Sunil Eranjikkal says:

    काकाः का का रवायुक्ताः
    नीडं गच्छन्ति सत्वरम्।
    नूनं वर्षा समागच्छेत्
    मेघाविष्टं नभस्तलम्।।

  9. സ്മിത കെ.എസ് says:

    പ്രിയേ! സുവര്‍ണവര്‍ണാങ്കേ!
    ചാരുനീലവിലോചനേ
    ദൂരതോ മാ ഗമ ധന്യേ
    മേഘാവിഷ്ടം നഭസ്തലം

  10. nithinkylas says:

    രണ്ടാംസ്ഥാനം

    അനു നൃത്യതി സാഹ്ലാദം
    കേകീ ഹർഷഭരാന്വിത:
    സസ്യാനാം പരിതോഷായ
    മേഘാവിഷ്ടം നഭസ്തലം

  11. SREEDEVI K says:

    शरत्कालान्तमायाति
    श्यामवर्णैरलङकृतम्।
    सप्तवर्णैस्सुशोभितं
    मॆघाविष्टम् नभस्तलम्

  12. Manoj manodeepam says:

    व्यक्तजाति समन्वितं
    कलुषम धर्ममण्डलम्।
    एददेव राष्ट्रीयं नः
    मेघविष्टं नभस्तलम्।।

  13. BIJI says:

    शीघ्रवेगं तु वायुश्च
    वृक्षशिखरदोलनम्।
    झंझारवः जलाप्लवः
    मॆघाविष्टं नभस्तलम् ।।

  14. Sre edevi says:

    മൂന്നാംസ്ഥാനം

    പുത്രം പ്രതീക്ഷൃ തിഷ്ഠന്തീ
    ഭയചകിതമാനസാ
    ബഹിർഗത്വാ രുദത്യേവം
    മേഘാവിഷ്ഠം നഭസ്തലം

  15. Sanil E P says:

    नक्षत्रेणावृतं तलम्
    वर्णैश्च शोभतेतराम्
    सदैव पश्यन्ति जना
    मेघाविष्टं नभस्तलम्

  16. Shamla says:

    वृक्षाःसर्वत्र नृत्यन्ति
    भेका:क्रोषति सन्तुष्ट्या।
    सायं अन्धकारो याति
    मेघाविष्टं नभस्तलम्।।

  17. Greeshma says:

    वर्षारम्भं हि दृश्यतॆ
    श्रूयतॆ पटहध्वनिम्।
    भ्रमन्ति जीवजालानि
    मॆघाविष्टं नभस्तलम् ।।

  18. विवेकः says:

    विद्युन्माल्यस्फुरीयन्ते
    जाताे दुन्दुभिनादोऽपि।
    सूर्यो भीतश्च निलीनः
    मेघाविब्टं नभस्तलम्।।

  19. Visakh says:

    👍

    • Salabha says:

      അമൃതബിന്ദു സാധര്‍മ്മ്യം
      കളനികരയുക്തം ച
      വർഷകാലഃ സമായാതി
      മേഘാവിഷ്ടം നഭസ്തലം

Leave a Reply

Your email address will not be published. Required fields are marked *