वर्णच्छत्राणि वानमुत्थितानि। पूराघोषप्रेमिणां मनस्सु उत्साहं पूरयन् त्रिशिवपुरे पूराघोषे छत्रविन्यासः।

तृशूर्-वर्णछत्राणि एकैकक्रमेण वानमुदगच्छत्। पूरप्रेमिणां मनसि अत्युत्साहं जनयन् छत्रविन्यासः। छत्रेषु श्रेष्ठतायै तिरुवम्पाटी पारमेक्काव् देवस्थाने परस्परं स्पर्द्धमाने पूराघोषाय आगतानां जनलक्षाणां मनांसि चोरयन् तेक्किन् काट् स्थलमेकं वर्णोद्यानमभवत्। तदन्तरे अभ्यूहानां विरामं कुर्वन् विस्फोटकवस्तूनां प्रयोगाय अनुमतिं च प्राप। तिरुवम्पाटी पारमेक्काव् देवस्थानयोः एतत्सम्बन्धी निर्देशः दत्तः। श्वः प्रात एव विस्फोटकप्रयोगः। पूर्वम् एतदर्थम् अनुमतिं न लब्धा इत्यतः महान् प्रतिषेधः अवर्तत। अधुना तु सर्वं शुभमभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *