मृगेषु सञ्चाल्यमानम् औषधपरीक्षणं मर्त्येषु, २१ ग्रामीणाः गुरुतरावस्थायाम्।

जयपुर्- औषधपरीक्षणविधेयाः २१ ग्रामीणाः गुरुतरावस्थायां जयपुर् चिकित्सालयं प्रवेशिताः। राजस्थानस्य चारु जनपदे निरक्षरेषु ग्रामीणेष्वेव वैदेशिकम् औषधऩिर्माणप्रमण्डलम् अनधिकृतरीत्या औषधपरीक्षणम् अकरोत्।

     प्रायः मृगेष्वेव एतादृशं परीक्षणं प्रचलति। तत् प्रतिदिनं ५०० रूप्यकाणि दत्वा ग्रामीणेषु परीक्षितमस्ति। अस्य मासस्य १८ तमे दिनाङ्के परीक्षणमारब्धम्।औषधस्य सेवनात् परं ते मुग्धाः अभवन्निति वार्ता अस्ति।अतः प्रमण्डलं विरुध्य ते आवेदनं समर्पितवन्तः।

     विषयं गैरवत्वेन पश्यति अन्विष्य आगस्कारिणं विरुध्य कर्शनः व्यवहारः भविष्यतीति आरोग्यमन्त्री कालिचरण् सरप् अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *