विश्वविद्यालयस्थः विदूरविद्याभ्यास पद्धतिः-ः विश्वविद्यालय-धनादेशायोगेन अङ्गीकारः निरस्यते।

कोट्टयम्- केरलस्थानां सर्वेषां विश्वविद्यालयानां विदूरविद्याभ्यासपद्धतीनाम् अङ्गीरारः विनश्यते। आगामिनि अध्ययनवर्षादारभ्य एषां पद्धतीनामङ्गीकारः विश्वविद्यालय-धनादेशायोगेन निरस्यते। आयोगस्य मानदण्डानुसारं केरलस्थस्य कस्यापि विश्वविद्यालयस्य अस्याः पद्धत्याः सञ्चालनार्थं योग्यता नास्ति। २०१८ तमे वर्षे आरभ्यमाणस्य पठनक्रमस्य प्रवेशनं न साध्यं भविष्यति। अधुना केरलस्थेषु विश्वव्ग्यालयेषु स्नातक-स्नातकोत्तरपठनक्रमे १.७२ लक्षं पठितारः सन्ति। एषां पठनं पूर्णं भवितुम् अवकाशः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *