संस्कृतं सूचनासाङ्केतिकविद्यां च संयोज्य गवेषणं कृताय करियात् अब्दुल् रषीद् वर्याय विद्यावारिधिबिरुदम्।

मलप्पुरम्- श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः व्याकरणविभागात् करियत् अब्दुल् रषीद् इति छात्रः विद्यावारिधिबिरुदं स्वायत्तीकृतवान्। Analysis of Tantrayukti in the light of Sanskrit Grammer इति विषये अनेन गवेषणं कृतम्।
मलप्पुरं मक्करप्परम्ब् कालाव् देशस्थस्य सेय्तलवी हाजिनः कुट्टश्शेरि जमीलायाश्च पुत्रः भवति। अब्दुल् रषीद्। व्याकरणविभागे सहयोगप्राध्यापकस्य डो. एं.वी. नटेशवर्यस्य मार्गनिर्देशने एव सः प्रबन्धं समर्पितवान्।
संस्कृतव्याकरणशास्त्रं तन्त्रयुक्तिं च संगणकसाहाय्येन विशकलनं कर्तुं विषयप्रबन्धनव्यवस्था(Content Management System) रूपस्य ओपाल् ओप्पण् सेर्स् इत्यस्य साहाय्येनैव उपकरणमायेजितम्।
संस्कृतव्याकरणस्य आधाररूपाणां ४००० पर्यन्तं पाणिनीयसूत्राणां पदच्छेदः अर्थः समासः उदाहरणम् इत्यादीनि इदं टूल् उपयुज्य विशकलनं कुर्यात्। संज्ञा- विधि-नियम-अतिदेश-अधिकार-परिभाषासूत्राणि कृत्यतया विभज्य विशकलनं कर्तुम् अनेन साध्यं भवति। अध्यायः पादः सूत्रम् इति क्रम एव लब्धसम्पर्कोपकरणे/पि लभ्यं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *