पातिरप्पल्लि देशे भोज्यार्थं को/पि स्तेयं न कुर्यात्। तोमस् ऐसक् वर्यस्य नेतृत्वे निश्शुल्कं भोज्यम्।

आलप्पुषा-बुभुक्षापीडया कश्चन वनवासी भोज्यानि मुषितवान् इति कारणेन स सामान्यजनैः मारितःइति वार्ता केरलेषु चर्चाविषयः आसीत्। एषा घटना नावर्तनीया इति मत्वा पातिरप्पल्लिदेशे एका भोजनशाला आरब्धा। चतुर्विभवसमृद्धं भोज्यं भुक्त्वा धनप्रदानार्थं गच्छति चेत् तत्र धस्वीकाराय को/पि न भवेत्। धनमस्ति चेत् तत्र स्थापिते स्फाटिके पात्रे निक्षेप्तुं शक्यते। नो चेत् धनं विना अपि भोजनं लभेत। एतादृशं भोजनालयमारभ्य दारिद्र्यनिर्मार्जनार्थं प्रयतमानः भवति अस्माकं वित्तमन्त्री डो. टी.एम्. तोमस् ऐसक् वर्यः। भोजनालयस्य प्रवर्तनम् अद्य आरब्धम्।

Leave a Reply

Your email address will not be published. Required fields are marked *