अनुरक्तिः – संस्कृतचलचित्रस्य प्रदर्शनं मार्च् चतुर्थे दिने तृशूर् नगरे।

तृशूर्- सामाजिककथामवलम्ब्य संस्कृतभाषायां रचितं चलच्चित्रं मार्च् ४ दिनाङ्गे तृशिवपुरे प्रदर्शयिष्यति। व्यावहारिकरीत्या संस्कृतभाषा अस्मिन् चलच्चित्रे प्रयुक्ता संस्कृतभाषायाः शास्त्रीयता परिरक्षिता च। पुरातनस्य संस्कृतकलारुपस्य कूटियाट्टस्य पश्चात्तले केरलीया प्रकृतिमनोहारिता च अस्मिन् सम्यग् योजिताः। प्रसिद्धानां कलाकाराणां साङ्केतिकविदग्दानां तथा संस्कृतप्रेमिणां च निरन्तरप्रयत्नस्य फलमेवेदं चित्रम्। ततोप्यधिकं संस्कृतभाषा नूतनानां साङ्केतिकविद्यानामपि अनुरूपा इति विलम्बरम् अनेन चलच्चित्रेण साध्यं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *