केरलं राज्यान्तराणाम् आदर्शभूतं राज्यं, सर्वेषु रङ्गेषु पुरोवर्ति-राष्ट्रपतिः।

तिरुवनन्तपुरम्- केरलदेशं पुनरपि प्रकीर्तयन् राष्ट्रपतिः रामनाथ कोविन्दः। आरोग्य-शिक्षा-पर्यटनादिषु रङ्गेषु केरलम् अग्रे सरति। अतिथिसत्कारे अपि केरलं समस्तमपि विश्वम् अतिशेते इति राष्ट्रपतिना निगदितम्।

केरलं भारतस्य अङ्कीय-शक्तिदुर्गः भवति। टेक्नोसिट्टी राष्ट्रस्य अभिमानमेव इति च सः अवदत्। पल्लिप्पुरं टेक्नोसिट्टी पद्धतेः प्रथममन्दिराय शिलान्यासं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।

टेक्नोसिट्टी समुच्चये प्रथमं ऐ.टी.मन्दिरं २०१९ तमे वर्षे पूर्तीकरिष्यति इति अस्मिन् समारोहे भाषमाणः मुख्यमन्त्री पिणरायि विजयः अवदत्।

द्विदिवसीयसन्दर्शनार्थमेव राष्ट्रपतिः अद्य केरलं प्राप्तवान्। व्योमसेनायाः विशेषविमाने केरलराजधानीं प्राप्तं राष्ट्रपतिं मुख्यमन्त्री पिणरायि विजयः, राज्यपालः ज. पी. सदाशिवं,  कटन्नप्पल्लि रामचन्द्रः,  मात्यू.टी.तोमस् इति द्वौ मन्त्रिणौ  मुख्यसचिवः, रक्षिदलनेता च सम्भूय प्रत्युज्जगमुः।

Leave a Reply

Your email address will not be published. Required fields are marked *