साहित्यस्य कृते नोबल् पुरस्कारः कासुवे इषिगुरो वर्याय।

जपानीय वंशजः ब्रिटीष् नोवल्(आख्यायिका)कारश्च कासुवो इषिगुरो वर्यः साहित्यविभागे नोबल् पुरस्काराय चयितः।द रिमेयिन्स् आफ् द डे प्रभृतयः बहवः आख्यायिकाः तथा लघुकथाश्च अनेन रचिताः।बहूनां चलचित्राणां कृते पटकथा अपि अनेनैव रचिताः।१९८९ तमे वर्षे अयं बुक्कर् पुरस्कारेण मानितः आसीत्।पूर्वं चतुर्वारं अस्मै पुरस्काराय तस्य नामनिर्देशःसंजातः परं अस्मिन् वर्षे एव अत्युन्नतेन एतेन पुरस्कारेण अयं सम्मानितः अभवत्। १९५४ तमे वर्षे जपाने नागसाक्कि स्थले अयं लब्दजन्मा अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *