योगः सर्वजनप्रियः (भागः ३४३) 15-06-2024

EPISODE – 343

नूतना समस्या –

“योगः सर्वजनप्रियः”

प्रथमस्थानम्

“भीतिं करोति लोकेषु
भोगस्तु रोगकारकः ।
कुर्वाणो शाश्वतं सौख्यं
योगः सर्वजनप्रियः ॥”

Narayanan Namboothiri

“अभिनन्दनानि”

 

8 Responses to योगः सर्वजनप्रियः (भागः ३४३) 15-06-2024

  1. Ramachandran says:

    कामिनीनां प्रियं स्वर्णं
    बालकानान्तु कन्दुकम् ।
    उपन्यस्तो महाचार्यैः
    योगः सर्वजनप्रियः ॥

  2. Sridevi says:

    कुर्वन् शरीरसौभाग्यं
    सर्वेभ्यश्च हितं तथा ।
    वर्धयन् स्वास्थ्यजालञ्च
    योगः सर्वजनप्रियः ॥

  3. Aparna says:

    മനസ്സ്വാസ്‌ഥ്യം തനുസ്സ്വാസ്‌ഥ്യം
    യോഗോ സർവം ദദാതി ഹാ!
    അനുസന്ധേയമസ്മാഭിഃ
    യോഗസ്സർവജന പ്രിയഃ

  4. Atheetha says:

    മാനവാനാഞ്ച സർവേഷാം
    സതതം സൗഖ്യദായക:
    പൂർവേഭി: ഋഷിഭി: പ്രോക്തം
    യോഗസ്സർവജനപ്രിയ:

  5. Radhakrishnan says:

    ചിത്തവൃത്തി നിരോധോ ഹാ!
    യോഗസ്തു പരികീർത്യതേ
    മന:പ്രഹ്ലാദകാരീ ച
    യോഗസ്സർവജനപ്രിയ: .

  6. Bhaskaran N K says:

    तृतीयस्थानम्

    മാനസാരോഗ്യദോ തദ്വത്
    ദേഹാരോഗ്യം ദദന്നഹോ
    യോ ദദാതി പരാം മുക്തിം
    യോഗസ്സർവജനപ്രിയ: .

  7. Vijayan V Pattambi says:

    द्वितीयस्थानम्

    स्वास्थ्यं करोति को लोके
    विना स्वल्पं धनव्ययम् ।
    उद्यमश्च कथं प्रोक्त:
    योगः सर्वजनप्रियः ॥

  8. Narayanan Namboothiri says:

    प्रथमस्थानम्

    भीतिं करोति लोकेषु
    भोगस्तु रोगकारकः ।
    कुर्वाणो शाश्वतं सौख्यं
    योगः सर्वजनप्रियः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *