वृक्षमेकं हि रोपयेत् (भागः ३४२) 08-06-2024
EPISODE – 342
नूतना समस्या –
“वृक्षमेकं हि रोपयेत्”
प्रथमस्थानम्
“वायुं भोज्यं च छायाञ्च
यो ददन्नस्ति सर्वदा ।
लोकोपकारकं शीघ्रं
वृक्षमेकं हि रोपयेत् “॥
Ramachandran
“अभिनन्दनानि”
EPISODE – 342
नूतना समस्या –
“वृक्षमेकं हि रोपयेत्”
प्रथमस्थानम्
“वायुं भोज्यं च छायाञ्च
यो ददन्नस्ति सर्वदा ।
लोकोपकारकं शीघ्रं
वृक्षमेकं हि रोपयेत् “॥
Ramachandran
“अभिनन्दनानि”
तृतीयस्थानम्
वृक्षेण तु समो नास्ति
सर्वजीवनदायकः ।
अत एवोच्यते प्राज्ञैः
वृक्षमेकं हि रोपयेत् ॥
प्रथमस्थानम्
वायुं भोज्यं च छायाञ्च
यो ददन्नस्ति सर्वदा ।
लोकोपकारकं शीघ्रं
वृक्षमेकं हि रोपयेत् ॥
വൃക്ഷം വിനാ ന വൃ ഷ്ടി: സ്യാത്
ജീവവായുസ്തഥൈവ ച
ലോകാനാം സുസ്ഥിതിം ദാതും
വൃക്ഷമേകം ഹി രോപയേത് .
द्वितीयस्थानम्
വ്യക്തീനാഞ്ച സമൂഹാനാം
സമ്യഗാരോഗ്യവർധനേ
സുരക്ഷായൈ ച സർവേഷാം
വൃക്ഷമേകം ഹി രോപയേത് .
प्रकृतिः जीवजालानां
जीवनाधारदयिका ।
प्रकृतेः रक्षणायाद्य
वृक्षमेकं हि रोपयेत् ॥
पत्रं मूलं तथा पुष्पं
काण्डश्च तदुपकारकम् ।
नर: स्वस्यैव रक्षायै
वृक्षमेकं हि रोपयेत् ॥
दशपुत्रसमो वृक्षः
स्वयमेव हि जायते ।
उर्वरकं जलं दत्वा
वृक्षमेकं हि रोपयेत् ॥