कष्टं! नष्टं हि यौवनम् (भागः ३२७) २४-०२-२०२४
EPISODE – 327
नूतना समस्या-
“कष्टं! नष्टं हि यौवनम्”
प्रथमस्थानम्
प्रवासहेतुना पूर्वं
दृष्टं नैव प्रियामुखम् ।
दरवाणीं प्रवश्यन् मे
कष्टं नष्टं हि यौवनम् ॥
Sridevi
“अभिनन्दनानि।”
EPISODE – 327
नूतना समस्या-
“कष्टं! नष्टं हि यौवनम्”
प्रथमस्थानम्
प्रवासहेतुना पूर्वं
दृष्टं नैव प्रियामुखम् ।
दरवाणीं प्रवश्यन् मे
कष्टं नष्टं हि यौवनम् ॥
Sridevi
“अभिनन्दनानि।”
പഠനേ ഖേലനേ തദ്വത്
വിവാഹ ജീവിതേ പുനഃ
രാഷ്ട്രീയ ധ്വംസനൈർ ധന്യം
കഷ്ടം! നഷ്ടം ഹി യൗവ്വനം
ശക്തമാരോഗ്യ സമ്പന്നം
നിതരാമുദൃമോത്സുകം
ലഹര്യധിഷ്ഠിതോ ഭൂത്വാ
കഷ്ടം നഷ്ടം ഹി യൗവ്വനം’
एकाकी न तु गन्तव्यं
वदत्येवं च पुत्रके ।
स्वयमेव तु जानामि
कष्टं नष्टं हि यौवनम् ॥
द्वितीयस्थानम्
പ്രാപ്തേ തു വാർധകേ പശ്യ
നിരാലംബശ്ച നിഷ്ക്രിയ :
നിതരാം ഭാവയത്യേവം
കഷ്ടം! നഷ്ടം ഹി യൗവനം.
प्रभाते स्वापबाहुल्यात्
मध्याहे मद्यसेवया ।
स्वपन् क्रीडंस्तथा ध्यायन्
कष्टं नष्टं हि यौवनम् ॥
द्वित्रा दन्ताः गताः पूर्वं
केशा: नष्टास्तथा पुनः ।
जाने गतानि वर्षाणि
कष्टं नष्टं हि यौवनम् ॥
प्रथमस्थानम्
प्रवासहेतुना पूर्वं
दृष्टं नैव प्रियामुखम् ।
दरवाणीं प्रवश्यन् मे
कष्टं नष्टं हि यौवनम् ॥
तृतीयस्थानम्
സുന്ദരീമുഖചന്ദ്രാംശു-
ലാളിതം ച ദിനേ ദിനേ
നാഭൂത് വിനാപി ദുഃഖം ച
കഷ്ടം നഷ്ടം ഹി ജീവിതം