शान्तं सज्जनजीवितम् (भागः ३२१) 13-01-2024

EPISODE – 321

नूतना समस्या –

“शान्तं सज्जनजीवितम्”

प्रथमस्थानम्।

“कलह: सर्वनाशानां
कारणं पापकारणम् ।
कलहेन विहीनं तत्
शान्तं सज्जनजीवितम्” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

9 Responses to शान्तं सज्जनजीवितम् (भागः ३२१) 13-01-2024

  1. Ardra Sajeev says:

    शुभचिन्तासमायुक्तं
    निर्दोषं निर्मलं सदा ।
    अन्तभीतिविनिर्मुक्तं
    शान्तं सज्जनजीवितम् ॥

  2. NARAYANAN. N says:

    द्वितीयस्थानम्।

    ചണ്ഡവാതപ്രകമ്പനേ
    ഗിരയോ നിശ്ചലാ : യഥാ
    നിന്ദാസ്തുതിശ്രവണേഷു
    ശാന്തം സജ്ജന ജീവിതം

  3. NARAYANAN. N says:

    1
    സിന്ധോരഗാധ ഭാഗേഷു
    ആവർ ത്താ: വീചയോ നാസൻ
    നിശ്ചലം പൂർണകുംഭാംബു
    ശാന്തം സജ്ജനജീവിതം

  4. Vijayan V Pattambi says:

    प्रथमस्थानम्।

    कलह: सर्वनाशानां
    कारणं पापकारणम् ।
    कलहेन विहीनं तत्
    शान्तं सज्जनजीवितम् ॥

  5. Radhakrishnan says:

    ഉത്കർഷസ്സർവഭൂതാനാം
    സദേച്ഛന്തി തു സജ്ജനാ:
    ധന്യഞ്ച ശോഭനഞ്ചൈവ
    ശാന്തം സജ്ജനജീവിതം

  6. Bhaskaran N K says:

    तृतीयस्थानम्।

    മനസാ വചസാ ചൈവം
    കർമണാപി ച നിർമലം
    സ്വാർഥചിന്താവിഹീനാനാം
    ശാന്തം സജ്ജനജീവിതം .

  7. Narayanan Namboothiri says:

    सज्जनास्तु कुलश्रेष्ठाः
    नयन्ति साधुजीवनम् ।
    सत्यधर्मपरं धार्म्यं
    शान्तं सज्जनजीवितम् ॥

  8. Ramachandran says:

    अलङ्कार विनिर्मुक्तं
    परोपकारसम्भृतम् ।
    अनालस्यं तथा दीप्तं
    शान्तं सज्जनजीवितम् ॥

  9. Sridevi says:

    पञ्चशुद्धिकरं पुण्यं
    पञ्चेन्द्रियसमन्वितम् ।
    अच्छस्फटिकसङ्काशं
    शान्तं सज्जनजीवितम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *