हेमन्तस्तु समागतः (भागः ३१७) 16-12-2023

EPISODE – 317

नूतना समस्या –

“हेमन्तस्तु समागतः”

प्रथमस्थानम्।

प्रेयसीं रहसि पश्यन्
कामी पुलकितोfभवत् ।
तस्या: कर्णे वदत्येवं
हेमन्तस्तु समागतः ॥

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”

 

8 Responses to हेमन्तस्तु समागतः (भागः ३१७) 16-12-2023

  1. Bhaskaran N K says:

    ഹേമന്തസ്യാഗമേ ഹന്ത!
    ശൈത്യേന ബാധിതാ ജനാ:
    തേന സംപീഡ്യ ലോകാംസ്തു
    ഹേമന്തസ്തു സമാഗത:

  2. Radhakrishnan says:

    ദ്വിതീയസ്ഥാനം

    സമസ്ത ജീവജാലാനാം
    പ്രദദൻ ശീതതാമഹോ
    ശരത്കാലേ സമാപ്തേ തു
    ഹേമന്തസ്തു സമാഗത:

  3. Narayanan Namboothiri says:

    प्रथमस्थानम्।

    प्रेयसीं रहसि पश्यन्
    कामी पुलकितोfभवत् ।
    तस्या: कर्णे वदत्येवं
    हेमन्तस्तु समागतः ॥

  4. Sridevi says:

    हिमपाताः प्रजायन्ते
    हिमानि चापि सागरे ।
    हैमवर्षात्तु जानीमो
    हेमन्तस्तु समागतः ॥

  5. Ramachandran says:

    निद्राया वर्धको नित्यं
    निद्राभङ्गस्य हेतुः स ।
    प्रेयसीचिन्तया साकं
    हेमन्तस्तु समागतः ॥

  6. NARAYANAN. N says:

    1
    മാകന്ദ,ലോധ്ര ,ഗുച്ഛേഭ്യോ
    സമന്താത് ക്ഷണമാഗത:
    മന്മദോന്മാദഗന്ധ: സ:
    ശ്യാമരാത്രൗ സമായാതി
    ഹേമന്തസ്തു സമാഗത:

  7. Abhijith pampottil says:

    ग्रीष्मं तु उष्णसम्पूर्णं
    वर्षं तु वृष्टिशैत्येन
    सुगन्धाभिः शरत्कालं
    हेमन्तस्तु समागतः

  8. Vijayan V Pattambi says:

    तृतीयस्थानम्।

    आगच्छन्तो यथाकालं
    ग्रीष्मवर्षादयो भुवि।
    चित्तेपि शीतमुत्पाद्य
    हेमन्तस्तु समागतः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *