द्रौपदी मुर्मूवर्या भारतस्य राष्ट्रपतिः

नवदिल्ली- भारतस्य पञ्चदशतमे राष्ट्रपतिपदे द्रौपदी मुर्मू वर्या निर्वाचिता। अस्मिन् पदे चिता द्वितीया वनिता भवतीयम्। ओडीषाराज्ये मयूर् भञ्ज् मण्डले उपर् बेडायां सान्ताल् गोत्रविभागे भवति द्रौपदी मुर्मू वर्या।

पार्श्वीकृतदनसमाजात् इच्छाशक्तेः प्रतीकत्वेन भारतस्य परमोन्नतपदव्याम् आगता द्रौपदी मुर्मू वर्या नूतनम् इतिहासं रचितवती। अनुसूचितदनजातिविभागात् इगम्प्रथमतया एका परमोन्नतपदवीं प्राप्नोति।

भूतपूर्वः केन्द्रमन्त्री यश्वन्त् सिह्ना आसीत् अस्याः प्रतिद्वन्दी। द्रौपदी मुर्मू वर्यायाः राष्ट्रपतित्वेन सत्यशपथं आगामिनि सोमवासरे (जूलै २५ दिनाङ्के) भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *