बालकानां बालिकानां च कृते पृथक् विद्यालयः नावश्यकः इति बालाधिकारायोगः।

तिरुवनन्तपुरम्- २०२३-२४ वर्षादारभ्य राज्ये बालकानां बालिकानां च कृते पृथक् विद्यालयाः नावश्यकाः इति राज्य बालाधिकारायोगः निरदिशत्। सर्वे विद्यालयाः सङ्कलिताः भवेयुः। एतस्य प्रारम्भरूपेण विद्यालयेषु शौचगृहादीनाम् आधारसुविधानां पर्याप्तता दृढीकरणीया। सहशिक्षामधिकृत्य रक्षाकर्तृणां बोधवत्करणम् आयोजनीयम्।

पृथग्विद्यालयप्रवर्तनेन लिङ्गनीतिनिषेधः भवति, अतः सह शिक्षा आयोजनीया इति सूचयन् ऐसक् पोल् नामकस्य कोल्लं देशीयस्य आवेदनमनुसृत्यैव आयोगस्यायं निर्देशः।

केरलराज्ये बालिकानां कृते २८० विद्यालयाः बालकानां कृते १६४ विद्यालयाश्च सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *