अद्य अन्ताराष्ट्रिय योगदिवसः, वैविध्यपूर्णः कार्यक्रमः आराष्ट्रम् आयोज्यते।

नवदिल्ली- अन्ताराष्ट्रिय-योगदिवसस्य समाचरणार्थं भारतसर्वकारेण अद्य विपुलः कार्यक्रमः आयोज्यते। स्वतन्त्रतायाः पञ्चसप्ततितमेन  वार्षिकेन अमृत् महोत्सवेन संयोज्यैव अस्मिन् वर्षे योगदिवसः आचर्यते।

     राष्ट्रे 75 केन्द्रेष्वेव कार्यक्रमाः समायोजिताः। प्रधानमन्त्री नरेन्द्रमोदीवर्यः मैसूरुनगरे कार्यक्रमस्य नेतृत्वं विदधाति। मैसूरु प्रासादस्थले पञ्चदशसहस्रं जनाः प्रधानमन्त्रिणा सह योगासननिरवहणं विधास्यन्ति। तेषु मैसूरुमहाराजः यदुवीरकृष्णदत्तः, महाराणी प्रमोददेवी, केन्द्रीय आयुष् विभागमन्त्री सर्बानन्द सोनोवालः, कर्णाटकराज्यपालः, मुख्यमन्त्री इत्यादयः सन्ति।

     नवदिल्यां जन्तर् मन्तर् स्थले योगदिवसकार्यक्रमे केन्ज्रीय वित्तमन्त्री निर्मला सीतारामन् वर्या भागं गृह्णाति। शतशः जनाः कार्यक्रमे भागं गृहीतुं तत्र समायाताः।

Leave a Reply

Your email address will not be published. Required fields are marked *