मातृभाषां शक्तीकर्तुं संस्कृतं पठतु – डो. विश्वास्।

कल्पट्टा-

मातृभाषायाः प्रबलीकरणार्थं संस्कृतपठनम् अनिवार्यमेवेति केन्द्र-साहित्य-अक्कादमी पुरस्कारजेता डो. एच्.आर्. विश्वास् महोदयः प्रावोचत्। केरलीय-सामान्यशिक्षाविभागेन आयोजिते प्रान्तस्तरीय-संस्कृतदिनाघोषे मुख्यभाषणं कुर्वन्नासीत् सः। केरल विधानसभायाः कल्पट्टा सामाजिकः श्रीमान्. सी.के. शशीन्द्रः कार्यक्रमस्यास्य उद्घाटनमकरोत्। जिल्लापञ्चायत् अध्यक्षा श्रीमती उषाकुमारी कार्यक्रमस्य अध्यक्षपदवीमलङ्कृतवती। पूर्वमेव सर्वेषां स्वागतमाशंस्य संस्कृतविभागस्य विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी महाभागा प्राभाषत।

      भूतपूर्वः डी.ई.ओ. तथा संस्कृताध्यापकश्च श्रीमान् एन्.के. रामचन्द्रः वेदिाकायां समादृतः। सामान्यशिक्षा विभागस्य अतिरिक्तनिदेशकः श्रीमान् जिम्मी.के.जोस् महाशयः आमुखभाषणमकरोत्। जिल्ला पञ्चायत् सदस्याः जिल्ला उपजिल्ला शिक्षाधिकारिणः अध्यापकसंघटनानेतारश्च आशंसाभाषणमकुर्वन्। डो. सुरोष् बाबू महाशयस्य नैदेश्ये छात्राणां सांस्कृतिककार्यक्रमोपि आयोजितः आसीत्।

दृश्यानि

Leave a Reply

Your email address will not be published. Required fields are marked *