जात्यधिक्षेपं कृत्वा मन्दिरे प्रवृत्ताद् अन्नदानकार्यक्रमात् निष्कासिता। तां युवतीं गृहे सम्मिलत् मुख्यमन्त्री स्टालिन्।

चेन्नै- नीचजातीत्यधिक्षिप्य मन्दिरे अन्नदानात् बहिःक्षिप्तां जनजातियुवतीं गृहे अमिलत् तमिल् नाटु मुख्यमन्त्री एं के स्टालिन् वर्यः। चेङ्कल्पेट् मण्डले नरिक्कुरव इरुल समुदायस्थानाम् आवासस्थाने एव मुख्यमन्त्री स्टालिन् समायातः। अस्याः घटनायाः अनन्तरम् अल्पदिवसाभ्यन्तरे मुख्यमन्त्री प्रत्यकरोत्। प्रदेशस्थेभ्य जनेभ्यः निवाससाक्ष्यम् आपूर्तिपत्रं च स वितरीतवान्।

सप्ताहद्वयात् पूर्वं महाबलिपुरे पेरुमाल् मन्दिरे अन्नदानस्वीकारार्थं प्राप्तावसरे अश्वतीं तस्याः शिशुं च निरकासयत्। नरिक्कुरवविभागाः पङ्क्तिभोजने अनर्हाः इत्यासीत् मन्दिराधिकारिणां वादः। एतं प्रतिषिध्य अश्वत्याः वीडियो बहिरागतम्। तदनन्तरं घटनैषा विवादास्पदा सञ्जाता। तदा देवस्वं विभागमन्त्री पी के शेखर् बाबू मन्दिरं प्राप्य अश्वनीं नरिक्कुरवविभागस्थान् अन्यान् च समाहूय तैः साकं भोदनमकरोत्। ततः पश्चादेव मुख्यमन्त्री अश्वत्याः ग्रामे तदीयां वसतिं समायातः।

Leave a Reply

Your email address will not be published. Required fields are marked *