प्रश्नोत्तरम्। (भागः १९०) – 03-07-2021

EPISODE – 190

 

प्रश्नोत्तरम्।

 

 

 

 

  1. स्वागतकारिणी ——–स्वागतं करोति। (क) जनानां  (ख) जनैः  (ग) जनाः
  2. पण्डितः ——–रचनां करोति। (क) ग्रन्थाः  (ख) ग्रन्थैः  (ग) ग्रन्थानाम्
  3. वनपालकः ——–रक्षणं करोति। (क) वृक्षाणाम्  (ख) वृक्षैः  (ग) वृक्षाः
  4. ते  —— सम्मानं कुर्वन्ति। (क) नर्तक्यः  (ख) नर्तकीनाम्  (ग) नर्तक्याम्
  5. भारतीयाः ——-पूजां  कुर्वन्ति। (क) नद्यः  (ख) नद्याम्  (ग) नदीनाम्
  6. संस्कृभाषा ——–जननी। (क) भारतीयभाषाणाम्   (ख) भारतीयभाषा  (ग) भारतीयभाषाणायै
  7. गणेशः ——-अधिपतिः। (क) गणेषु  (ख) गणानाम्  (ग) गणैः
  8. बृहस्पतिः ——–गुरुः । (क) देवाः (ख) देवेषु  (ग) देवानाम्
  9. भवान् ——–वचनम् अनुसरतु। (क) ज्येष्ठानाम्  (ख) ज्येष्ठाः  (ग) ज्येष्ठेषु
  10. भवती ——- प्रक्षालनं करोतु। (क) पात्राणि  (ख) पात्राणाम्  (ग) पात्रेषु

ഈയാഴ്ചയിലെ വിജയി

RETHI SUBRAMANIAN

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Rethi Subramanian
  • Krishnakumaran T S
  • Adidev C S
  • Shaila Surendran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम्। (भागः १९०) – 03-07-2021

  1. Rethi Subrahmanian says:

    1.जनानाम्
    2.ग्रन्थानाम्
    3.वृक्षाणाम्
    4.नर्तकीनाम्
    5.नदीनाम्
    6.भारतीयभाषाणाम्
    7.गणानाम्
    8.देवानाम्
    9.ज्येष्ठानाम्
    10.पात्राणाम्

Leave a Reply

Your email address will not be published. Required fields are marked *