कविः एस्. रमेशन् नायर् दिवंगतः।

तिरुवनन्तपुरम्- विख्यातः केरलीयकविः एस्. रमेशन् नायर् वर्यः कालयवनिकान्तर्गतः। स ७१ वयस्कः आसीत्। कोविड् बाधया चिकित्सायां तिष्ठन्नेव स निरगात्।

१९४८ मेय् ३ दिनाङ्के कन्याकुमारि जिल्लायां कुमारपुरे अयं भूजातः अभवत्। सरयूतीर्थं, अलकनन्द स्वातिमेघं, जन्मपुराणं, सूर्यहृदयं, अग्रे पश्यामि, वनमाला इत्यादि कवितासमाहाराः, नैकानि नाटकानि, बालसाहित्यं, तिरुक्कुरल्, चिलप्पतिकारं इत्यादीनां विवर्तनम्, च भवति महाशयस्यास्य रचनाः। शताधिकानां चलचित्राणां कृते गीतानि च असौ अरचयत्।

पुत्तेषन् पुरस्कारः, कवनकौतुकं पुरस्कारः, गुरु चेङ्ङन्नूर् स्मारक साहित्यपुरस्कारं च अयमलभत।
तिरुक्करल् विवर्तनस्य कृते तिरुवनन्तपुरं तमिल् सङ्घस्य उल्लूर् स्मारक पुरस्कारः, तमिल् नाटु सर्वकारस्य विशिष्टसाहित्यपुरस्कारश्च अनेन अवाप्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *