बालेभ्यः प्रतिरोधौषधं न दातव्यम्, तदौषधं दरिद्रराष्ट्रेभ्यो ददातु इति विश्व-स्वास्थ्य- संस्था।

जनीव- बालेभ्यो दातुं संभृतं कोविड् प्रतिरोधकं दरिद्रराष्ट्रेभ्यः दातव्यमिति सम्पन्नराष्ट्रं प्रति विश्व-स्वास्थ्य-संस्था। प्रतिरोधकौषधस्य भूरिभागं स्वायत्तीकृतेषु सम्पन्नराष्ट्रेषु अपघातसाध्यतारहितेभ्यो जनेभ्योपि प्रतिरोधकौषधं दत्तम्। केषुचिद्राष्ट्रेषु बालकेभ्यो कुमारकेभ्यश्च प्रतिरोधकं दातुं सन्नह्यते। निर्णयोयं पुनःशोधनीय इति संस्थया सूचितम्।

य़था जनुवरिमासे सूचितम् तथा वाक्सिन् वितरणे असमत्वं सञ्जातम्। दरिद्र-मध्यवर्गराष्ट्रेषु स्वास्थ्यप्रवर्तकानां कृतेपि वाक्सिन् वितरणं न जातम्। आगोलतले १०४ कोटिपरिमिता प्रतिरोधकमात्रा एतावत्पर्यन्तं २१० राष्ट्रेभ्यो दत्तम्। एषु ४४ प्रतिशतं सम्पन्नराष्ट्रेषु वर्तते यत्र जनसंख्या विश्वजनसंख्यायाः १६ प्रतिशतमेव वर्तते इत्यपि संस्थया उक्तम्।

Leave a Reply

Your email address will not be published. Required fields are marked *