महामहोपाध्यायः प्रोफ. आर्. वासुदेवन् पोट्टी ब्रह्मभूयं प्राप।

तिरुवनन्तपुरम्- संस्कृत-हिन्दी-मलयालं भाषासु अप्रतिमः पण्डितवर्यः महामहोपाध्यायः प्रो.आर्. वासुदेवन् पेट्टी वर्यः अद्य प्रातः दिवंगतः। स ९२ वयस्कः आसीत्। संस्कृतव्याकरणे वेदान्ते साहित्ये च निष्णातः अयं नैकान् ग्रन्थान् प्रणिनाय। सिद्धान्तकौमुदी समासप्रकरणं, स्त्रीप्रत्ययप्रकरणं, कृदन्तप्रकरणं, कारकप्रकरणं सुबन्तप्रकरणं इत्यादीनां बालहितैषिणी नाम व्याख्यानेन पृथक् ग्रन्थाः तेषु केचन भवन्ति।

संस्कृतपाण्डित्ये राष्ट्रपतिपुरस्कारेण अयं बहुमानितः। कालटी श्रीशङ्कराचार्य-संस्कृत-विश्वविद्यालयः विद्या वाचस्पतिबिरुदेन तं बह्वमन्यत। केरलीय-संस्कृतपाठपुस्तकरचनायां अस्य सान्निध्यं बहूपकारकमासीत्। आराष्ट्रं बहवः शिष्याः अस्य सन्ति।
एतस्य वियोगे नववाणीसंघः श्रद्धाञ्जलिम् अर्पयति।

Leave a Reply

Your email address will not be published. Required fields are marked *