प्रथमः चान्द्रयात्रिकः मैक्किल् कोलिन्स् कालयवनिकां प्राप।

हूस्टण्- मानवः प्रथमतया चन्द्रमण्डले पादविन्यासं कृतवति अप्पोलो -११ दौत्ये त्रयाङ्गेष्वन्यतमः मैक्किल् कोलिन्स् वर्यः बुधवासरे कालकबलितो/भूत्। स ९० वयस्कः आसीत्। १९६० जूलै २० दिनाङ्के आसीत् एषां पादस्पर्शः चन्द्रोपरितले पतित।

१९३० ओक्टोबर् ३१ दिनाङ्के इट्टलि राष्ट्रे कोलिन्स् भूजातः। स्वपितुः मार्गमनुसृत्य एष सैनिकसेवनं स्वीकृतवान्। द्विवारं एष बहिराकाशयात्रां व्यदधात्। प्रथमं जेमिनिव-१० इति दौत्ये द्वितीयं अप्पोलो-११ दौत्ये च।

Leave a Reply

Your email address will not be published. Required fields are marked *